Saturday, February 20, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.98


 🌷
मूलम्--
नारिकेलसमाकारा दृश्यन्ते हि सुहृज्जनाः ।
अन्ये बदरिकाकारा बहिरेव मनोहराः ॥१.९८॥

🌺
पदविभागः--
नारिकेल-समाकाराः दृश्यन्ते हि सुहृज्जनाः । अन्ये बदरिका-आकाराः बहिः एव मनोहराः ॥१.९८॥
🌸
अन्वयः--
सुहृज्जनाः नारिकेलसमाकाराः दृश्यन्ते हि । अन्ये बदरिकाकाराः बहिः एव मनोहराः ॥१.९८॥
🌼
प्रतिपदार्थः--
नारिकेलसमाकाराः = नारिकेलफलवद्वहिः कठिनाः, अन्तः मृदवः च; दृश्यन्ते = भान्ति ; सुहृज्जनाः = सज्जनाः, सन्तः; अन्ये = सज्जनेतराः, खलाः; बदरिकाकाराः = बदरीफलमिव बाह्ये कोमलाः अभ्यन्तरे कठिनाः च, दुःखदाः; ॥१.९८॥
🌻
तात्पर्यम्--
नारिकेलफलसदृशाः सुहृदयाः जनाः बाह्यदर्शनाय कठिनाः भवन्ति, परन्तु यथा नारिकेलस्यान्तः जलं वर्तते, तथैव ऐते अन्तः मृदवः भवन्ति। दुष्टजनाः पुनः बदरीफलसन्निभाः भवन्ति- बहिः दर्शनाय सरलाः मृदवश्च। किन्तु अन्तः सर्वं कठोरबीजमेव भवति। ॥१.९८॥
🌿
हिन्द्यर्थः--
सज्जन लोग नारियल के फल के समान ऊपर से ही रूखे व कड़े देख पड़ते हैं, परन्तु भीतर उनके मधुरता ही होती है । अर्थात् बाहर से तो वे कठोर मालूम पड़ते हैं, परन्तु भीतर से बड़े ही दयालु होते हैं । पर दूसरे लोग (अर्थात् दुर्जन लोग) बैर के फल की तरह बाहर से ही सुन्दर देख पड़ते हैं, परन्तु भीतर उनके कठोरता (कड़ी गुठली) ही रहती है ॥१.९८॥
🙏

No comments:

Post a Comment