Saturday, February 20, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.112

🌷
मूलम्--
धनिकः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः ।
पञ्च यत्र न विद्यन्ते तत्र वासं न कारयेत् ॥१.११२॥

🌺
पदविभागः--
धनिकः श्रोत्रियः राजा नदी वैद्यः तु पञ्चमः । पञ्च यत्र न विद्यन्ते तत्र वासं न कारयेत् ॥१.११२॥
🌸
अन्वयः--
धनिकः, श्रोत्रियः, राजा, नदी, पञ्चमः तु वैद्यः – (एते) पञ्च यत्र न विद्यन्ते तत्र वासं न कारयेत् ॥१.११२॥
🌼
प्रतिपदार्थः--
धनिकः = ऋणादिदाता श्रेष्ठी ; श्रोत्रियः = वेदपारगः ; राजा = परिपालकः ; नदी = नीरस्थानं, जलाशयः वा ; वैद्यः = चिकित्सकः ; पञ्च = एते पञ्च ; वासं = संस्थितिम् ॥१.११२॥
🌻
तात्पर्यम्--
यस्मिन् प्रदेशविशेषे एते उच्यमानाः पञ्च न वर्तन्ते, तस्मिन् देशे केनापि निवासः न कार्यः । ते पञ्च सन्ति- धनवान्, पुरोहितः, पालयिता, नदी सरः वा, रोगहारकश्च ॥१.११२॥
🌿
हिन्द्यर्थः--
धनी (सेठ-बोहरा), श्रोत्रिय, (वेदपाठी), राजा, नदी और वैद्य, ये पाँच जहाँ नहीं हो, वहाँ मनुष्य को एक दिन भी नहीं रहना चाहिये ॥१.११२॥
🙏

No comments:

Post a Comment