Friday, February 19, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.89

🌷
मूलम्--
तिरश्चामपि विश्वासो दृष्टः पुण्यैककर्मणाम् ।
सतां हि साधुशीलत्वात् स्वभावो न निवर्तते ॥१.८९॥

🌺
पदविभागः--
तिरश्चाम् अपि विश्वासः दृष्टः पुण्य-एककर्मणाम् । सतां हि साधु-शीलत्वात् स्वभावः न निवर्तते ॥१.८९॥
🌸
अन्वयः--
पुण्य-एककर्मणां तिरश्चाम् अपि विश्वासः दृष्टः । सतां स्वभावः साधु-शीलत्वात् न निवर्तते हि ॥१.८९॥
🌼
प्रतिपदार्थः--
तिरश्चां = पशुपक्ष्यादीनाम् ; विश्वासः = आश्वासः ; दृष्टः = अनुभूतः ; (पुण्यमेकं कर्म येषा तेषां) पुण्यैककर्मणां = पुण्यात्मनां जनानाम् ; साधुशीलत्वात् = शुभाचारत्वात् ; स्वभावः = प्रकृतिः (व्यवहरणाधारभूतः मूलभूतः गुणः) ; साधुता शीलत्वं तस्मात् ; न निवर्तते = (जन्मान्तरेऽपि) न अपयाति ॥१.८९॥
🌻
तात्पर्यम्--
ये पशुपक्षिणः पुण्यवन्तः भवन्ति, तेषु परस्परं विश्वासः दृश्यते । सज्जनाः प्रकृतेः सदाचारित्वं न त्यजन्ति ॥१.८९॥
🌿
हिन्द्यर्थः--
पुण्यात्मा पशुपक्षियों का भी परस्पर में विश्वास देखा गया है, क्यों कि पुण्यवान् सज्जनों का स्वभाव साधुशील (सदाचारी) होने के कारण किसी भी योनि (जन्म) में नहीं बदलता है ॥१.८९॥
🙏

No comments:

Post a Comment