Saturday, February 20, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.107

🌷
मूलम्--
स्थानमुत्सृज्य गच्छन्ति सिंहाः सत्पुरुषा गजाः ।
तत्रैव निधनं यान्ति काकाः कापुरुषा मृगाः ॥१.१०७॥

🌺
पदविभागः--
स्थानम् उत्सृज्य गच्छन्ति सिंहाः सत्पुरुषा गजाः । तत्र एव निधनं यान्ति काकाः कापुरुषा मृगाः ॥१.१०७॥
🌸
अन्वयः--
सिंहाः सत्पुरुषा गजाः (च) स्थानम् उत्सृज्य गच्छन्ति । काकाः कापुरुषा मृगाः (च) तत्र एव निधनं यान्ति ॥१.१०७॥
🌼
प्रतिपदार्थः--
सिंहाः = वनराजाः ; सत्पुरुषाः = सज्जनाः ; गजाः = करिणः ; स्थानं = निवासयोग्यं स्वस्थानम् ;  उत्सृज्य = विहाय ; काकाः = वायसाः ; कापुरुषाः = भीरवः ; मृगाः = हरिणाः ; तत्रैव = निवास-अयोग्ये अपि स्थाने ; निधनं यान्ति = मृत्युं प्राप्नुवन्ति ॥१.१०७ ॥
🌻
तात्पर्यम्--
(यदा निवासाय अयोग्यं भवति, तदा) प्रकृतं निवासस्थानमपि केचन तत् त्यक्त्वा गच्छन्ति- यथा दन्तिनः, केसरिणः, सन्तः च। (यदा स्वस्य वासस्थानं वस्तुं  न योग्यं, तदापि केचन तत् परित्यज्य न निर्गच्छन्ति, तत्कारणात्) स्वस्थाने मरणमपि प्राप्नुवन्ति- यथा काकाः, धर्यहीनाः, कुरङ्गाः च  ॥१.१०७॥
🌿
हिन्द्यर्थः--
क्यों कि क्यों कि सिंह, सत्पुरुष और हाथी ये तीनों तो अपना अपना स्थान छोडकर जहाँ चाहते हैं, वहीं (अच्छे स्थान में) चले जाते हैं । परन्तु कौवा, कायर मनुष्य और मृग, ये तीनों तो अपने स्थान पर ही पड़े-पड़े मर जाते हैं ॥१.१०७॥
🙏

No comments:

Post a Comment