Saturday, February 20, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.110

🌷
मूलम्--
परोपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम् ।
धर्मे स्वीयमनुष्ठानं कस्यचित् तु महात्मनः ॥१.११०॥

🌺
पदविभागः--
परोपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम् । धर्मे स्वीयम् अनुष्ठानं कस्यचित् तु महात्मनः ॥१.११०॥
🌸
अन्वयः--
परोपदेशे पाण्डित्यं सर्वेषां नृणां सुकरम् । धर्मे स्वीयम् अनुष्ठानं तु कस्यचित् महात्मनः ॥१.११०॥
🌼
प्रतिपदार्थः--
परोपदेशे = परशिक्षणे ; पाण्डित्यं = नैपुण्यं, विद्वत्त्वम् ; सर्वेषां नृणां = समेषां मनुष्याणां ; सुकरम् = सुलभम् ; धर्मे = कर्तव्यपालने ; स्वीयं = स्वकीयम् ; अनुष्ठानं = आचरणम् ; महात्मनः = महापुरुषस्य ॥१.११०॥
🌻
तात्पर्यम्--
अन्येषाम् उपबोधने सामान्याः सर्वे कुशलिनः । किन्तु स्वयमेव आचरणीयस्य अनुपालनं केचन उत्तमाः एव कर्तुं पारयन्ति॥१.११०॥
🌿
हिन्द्यर्थः--
क्यों कि- धर्म के विषय में दूसरे को उपदेश देने के लिये पण्डिताई दिख-लाना तो सभी के लिए सहज है, परन्तु धर्म का स्वयं आचरण तो बिरले ही महात्मा लोग किया करते हैं ॥१.११०॥
🙏

No comments:

Post a Comment