Saturday, February 20, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.105

🌷

मूलम्--
मनस्यन्यद् वचस्यन्यत् कर्मण्यन्यद् दुरात्मनाम् ।
मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम् ॥१.१०५॥

🌺
पदविभागः--
मनसि अन्यद् वचसि अन्यत् कर्मणि अन्यद् दुरात्मनाम् । मनसि एकं वचसि एकं कर्मणि एकं महात्मनाम् ॥१.१०५॥
🌸
अन्वयः--
दुरात्मनां मनसि अन्यद्, वचसि अन्यत्, कर्मणि अन्यद् (भवति) । महात्मनां मनसि एकं वचसि एकं कर्मणि एकम् (भवति)॥१.१०५॥
🌼
प्रतिपदार्थः--
मनसि = चित्ते ; वचसि = वचने ; कर्मणि = कार्याचरणे ; अन्यत् = यद् दृश्यते तस्मात् भिन्नम् ; दुरात्मनां = पापिनाम् ; महात्मनाम् = सत्पुरुषानाम् ॥१.१०५॥
🌻
तात्पर्यम्--
दुष्टानां मनसि अन्यद् भवति। ते हि अन्यया भाषन्ते । क्रियायाम् अन्यदेव आचरन्ति । महात्मनां तु यदेव मनसि, तदेव तेषां वचसि, तेषां क्रियायां च इत्यर्थः ॥१.१०५॥
🌿
हिन्द्यर्थः--
और दुर्जन लोग सोचते कुछ और है, कहते कुछ और है, करते कुछ और है । परन्तु सज्जन लोगों के मन में जो है वहीं वे कहते हैं और वही वे करते भी हैं ॥१.१०५॥
🙏

No comments:

Post a Comment