Saturday, February 20, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.102

🌷
मूलम्--
रहस्यभेदो याच्ञा च नैष्ठुर्यं चलचित्तता ।
क्रोधो निःसत्यता द्यूतमेतन्मित्रस्य दूषणम् ॥१.१०२॥

🌺
पदविभागः--
रहस्यभेदः याच्ञा च नैष्ठुर्यं चलचित्तता । क्रोधः निःसत्यता द्यूतम् एतत् मित्रस्य दूषणम् ॥१.१०२॥
🌸
अन्वयः--
रहस्यभेदः, याच्ञा च, नैष्ठुर्यं, चलचित्तता, क्रोधः, निःसत्यता, द्यूतम् - एतत् मित्रस्य दूषणम् ॥१.१०२॥
🌼
प्रतिपदार्थः--
रहस्यभेदः = मित्रस्य अन्तरङ्गविषयाणां बहिः वचनम् ; याच्ञा = द्रव्यादिप्रार्थना ; नैष्टुर्यं = कोठरव्यवहारः; चलचित्तता = अस्थिरत्वम् ; निःसत्यता = मिथ्याभाषित्वम् ; द्यूतम् = अक्षक्रीडा ; मित्रस्य = सुहृदः ; दूषणम् = दोषः, ॥१.१०२॥
🌻
तात्पर्यम्--
मित्रीभङ्गकारिणः, मित्रे अवगुणाः केचन अत्र उच्यन्ते- १. मित्रस्य रहस्यानाम् उद्घाटनम्, २. वस्तुभ्यः, धनार्थं वा याचनम्, ३. परुषवचांसि, व्यवहारश्च ४. मनसः चाञ्चल्यम्, ५. असत्यभाषणम्, ६. द्यूतम् ॥१.१०२॥
🌿
हिन्द्यर्थः--
गुप्त बातों को प्रगट कर देना, माँगना, निष्ठुरता, चित्त की अस्थिरता, क्रोध, झूठ बोलना, जुआ खेलना ये सब मित्र के दोष हैं ॥१.१०२॥
🙏

No comments:

Post a Comment