Saturday, February 20, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.115

🌷
मूलम्--
बालो वा यदि वा वृद्धो युवा वा गृहमागतः ।
तस्य पूजा विधातव्या सर्वत्राभ्यागतो गुरुः ॥१.११५॥

🌺
पदविभागः--
बालः वा यदि वा वृद्धः युवा वा गृहम् आगतः । तस्य पूजा विधातव्या सर्वत्र अभ्यागतः गुरुः ॥१.११५॥
🌸
अन्वयः--
गृहम् आगतः यदि बालः वा, वृद्धः वा, युवा वा, तस्य पूजा विधातव्या। अभ्यागतः सर्वत्र गुरुः ॥१.११५॥
🌼
प्रतिपदार्थः--
गृहम् = निवासस्थानम् ; आगतः = आयातः ; यदि = चेत् ; बालः = अल्वयस्कः ; वृद्धः = अधिकायुः ; युवा = युवकः ; पूजा = स्वागतसत्कारपूर्वक-वस्तुप्रदानादिभिः युक्तः समुचितव्यवहारः ; विधातव्या = कर्तव्या ; अभ्यागतः = विशेषेण गृहमागतः ; सर्वत्र = यत्र क्वचिदपि ; गुरुः = पूज्यः, सद्व्यवहारार्हः ॥१.११५॥
🌻
तात्पर्यम्--
गेहमागतः यः कोपि भवतु सः सत्कारार्हः एव। तस्य आदरः एव विहितव्यः। यतो हि सः सर्वेषां गौरवयोग्यो भवति॥१.११५॥
🌿
हिन्द्यर्थः--
बालक, या वृद्ध, या जवान कोई भी हो, वह यदि अपने घर पर आजाये तो उसका भोजन आदि से सत्कार और अतिथिपूजन अवश्य करना चाहिए, क्योंकि- अतिथि सबका पूज्य है ॥१.११५॥
🙏

No comments:

Post a Comment