Saturday, February 20, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.96

🌷
मूलम्--
मृद्घटवत् सुखभेद्यो दुःसन्धानश्च दुर्जनो भवति ।
सुजनस्तु कनकघटवद् दुर्भेद्यश्चाशु सन्धेयः ॥१.९६॥

🌺
पदविभागः--
मृद्घट-वत् सुखभेद्यः दुःसन्धानः च दुर्जनः भवति । सुजनः तु कनक-घटवद् दुर्भेद्यः आशु सन्धेयः ॥१.९६॥
🌸
अन्वयः--
दुर्जनः च मृद्घटवत् सुखभेद्यः दुःसन्धानः च भवति । सुजनः तु कनक-घटवद् दुर्भेद्यः आशु सन्धेयः ॥१.९६॥
🌼
प्रतिपदार्थः--
मृद्धटवत् = मृत्तिकया निर्मतकुम्भः इव ; सुखभेद्यः = सुकरं भेत्तुं शक्यः ; दुःसन्धानः = पुनर्योजितुम् अशक्यः ;  कनकघटवत् = सुवर्णादिकुम्भवत् ; दुर्भेद्यः = भेत्तुम् असुकरः ; आशु = अनायासेन ; सन्धेयः = योज्यः ॥१.९६॥
🌻
तात्पर्यम्--
(अयं श्लोकः दुर्जनसज्जनयोः मध्ये भेदं ज्ञापयति) दुर्जनः मृत्तिकाभाण्डः इव अनायासेन भग्नः भवति, नाम क्रोधादिविकारान् प्राप्नोति भवति; पुनः योजितुं कदापि शक्यः न भवति, नाम शान्तः न भवति। किन्तु सज्जनः स्वर्णकलशसदृशः विभक्तुम् अशक्यः, नाम अविकृतः भवति; पुनश्च यदि किञ्चित् भग्नः, तदा विनायासं योजितुं शक्यः, नाम झटिति स्वस्थितिं प्राप्नोति॥१.९६॥
🌿
हिन्द्यर्थः--
दुर्जन प्राणी मिट्टी के घड़े की तरह अनायास ही विकृत हो (फूट-फूट) जाते हैं और उनका पुनः मेल (जोड़ना) कठिनता से होता है । परन्तु सज्जन लोग सुवण के घट की तरह जल्दी बिगड़ते (टूटते) नहीं है, और यदि बिगड़ते भी है, तो शीघ्र ही पुनः ठीक किए (जोड़े) जा सकते हैं ॥१.९६॥
🙏


No comments:

Post a Comment