Saturday, February 20, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.114

🌷
मूलम्--
तत्र मित्र ! न वस्तव्यं यत्र नास्ति चतुष्टयम् ।
ऋणदाता च वैद्यश्च श्रोत्रियः सजला नदी ॥१.११४॥

🌺
पदविभागः--
तत्र मित्र ! न वस्तव्यं यत्र नास्ति चतुष्टयम् । ऋणदाता च वैद्यः च श्रोत्रियः सजला नदी ॥१.११४॥
🌸
अन्वयः--
मित्र ! यत्र चतुष्टयं नास्ति तत्र न वस्तव्यम् - ऋणदाता च वैद्यः च श्रोत्रियः सजला नदी ॥१.११४॥
🌼
प्रतिपदार्थः--
मित्र = हे सुहृत् ; न वस्तव्यं = निवासः न कार्यः ; चतुष्टयम् = चत्वारः ; ऋणदाता = यः धनं ददाति उपयोगाय, पुनः प्रत्यर्पणाय ; वैद्यः = चिकित्सकः ; श्रोत्रियः = वेदपारगः ब्राह्मणः, सजला नदी = जलपूर्णा नदी ॥१.११४॥
🌻
तात्पर्यम्--
हे सुहृत्, यत्र एते चत्वारः न भवन्ति, तत्र वासः न कार्यः- ऋणं ददाति यः, रोगनिवारकः, वेदज्ञः, जलयुक्ता नदी च ॥१.११४॥
🌿
हिन्द्यर्थः--
हे मित्र- जहाँ ऋणदाता धनी, वैद्य, श्रोत्रिय (वैदिक विद्वान्) और जल से पूर्ण नदी, ये चार चीज़े नहीं हों, वहाँ कभी नहीं रहना चाहिए ॥१.११४॥
🙏

No comments:

Post a Comment