Saturday, February 20, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.104

🌷
मूलम्--
अन्यथैव हि सौहार्दं भवेत् स्वच्छान्तरात्मनः ।
प्रवर्ततेऽन्यथा वाणी शाठ्योपहतचेतसः ॥१.१०४॥

🌺
पदविभागः--
अन्यथा एव हि सौहार्दं भवेत् स्वच्छ-अन्तरात्मनः । प्रवर्तते अन्यथा वाणी शाठ्य-उपहत-चेतसः ॥१.१०४॥
🌸
अन्वयः--
स्वच्छ-अन्तरात्मनः सौहार्दम् अन्यथा एव हि भवेत् । शाठ्योपहतचेतसः वाणी अन्यथा प्रवर्तते ॥१.१०४॥
🌼
प्रतिपदार्थः--
स्वच्छान्तरात्मनः = शुद्धचेतसः ; अन्यथैव = अन्यप्रकारेण एव ; सौहार्दं = मैत्री ; शाठ्योपहतचेतसः = क्रौर्य-निष्ठुर-चेतसः, शठस्य ; अन्यथैव = अन्यादृशी एव कपटपूर्णा ; वाणी = वाक् ; प्रवर्त्तते = प्रसरति ॥१.१०४॥
🌻
तात्पर्यम्--
स्वच्छमनसः सौमनस्यं एकविधं (समं, सद्भावपूर्णं च) भवति। दुष्टमनस्कस्य भाषा अन्यथा (कठिना, परुषा च) भवति ॥१.१०४॥
🌿
हिन्द्यर्थः--
शुद्धहृदय वाले सज्जन की सहृदयता तो कुछ और ही प्रकार की होती है और कुटिल हृदय धूर्त की बोलचाल कुछ और ही तरह की दोती है। अर्थात् सज्जन और दुर्जन का भेद तो बातों से ही मालूम हो जाता है ॥१.१०४॥
🙏

No comments:

Post a Comment