Saturday, February 20, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.109

🌷
मूलम्--
चलत्येकेन पादेन तिष्ठत्येकेन बुद्धिमान् ।
नासमीक्ष्य परं स्थानं पूर्वमायतनं त्यजेत् ॥१.१०९॥

🌺
पदविभागः--
मित्र, क्व गन्तव्यम् ? तथा च उक्तम्– चलति एकेन पादेन तिष्ठति एकेन बुद्धिमान् । न असमीक्ष्य परं स्थानं पूर्वम् आयतनं त्यजेत् ॥१.१०९॥ 

🌸
अन्वयः--
मित्र, क्व गन्तव्यम् ? तथा च उक्तम्– बुद्धिमान् एकेन पादेन चलति एकेन तिष्ठति । परं स्थानं असमीक्ष्य पूर्वम् आयतनं न त्यजेत् ॥१.१०९॥
🌼
प्रतिपदार्थः--
बुद्धिमान् = विवेकी ; एकेन पादेन चलति = किञ्चित् अग्रे सरति ; एकेन तिष्ठति = किञ्चित् तत्रैव स्थित्वा ईक्षते ; परं = वर्तमानात् अन्यत् ; स्थानं = प्रदेशं ; असमीक्ष्य = सम्यक् अदृष्ट्वा ; पूर्वम् = वर्तमाने स्थितं ; आयतनं = स्थानम् न त्यजेत् = न मुञ्चेत् ॥१.१०९॥
🌻
तात्पर्यम्--
मतिमान् मनुष्यः सः पदमेकमग्रे न्यस्यति, पुनः अन्यत् पदं न सारयति, तत्रैव तिष्ठति। अस्य स्थानस्य त्यागात् पूर्वं यत्र गन्तव्यं तत्र समीचीनत्वं परीक्षितव्यम्। अपरीक्ष्य अधुना यदस्ति तत् विमुच्य न यातव्यम्। (विवेकशीलः अविलोक्य अविचार्य वा कार्यं न करोतीति भावः) ॥१.१०९॥
🌿
हिन्द्यर्थः--
बुद्धिमान् मनुष्य वही है, जो एक पैर से चलता है, अर्थात् एक पैर वह आगे रखता है, और एक पैर पूर्व स्थान पर ही रखे (जमाए) रहता है । इसलिए दूसरे स्थान को पहिले से निर्धारित किये बिना ही पहले स्थान को नहीं छोड़ना चाहिये॥१.१०९॥
🙏

No comments:

Post a Comment