Saturday, February 20, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.116

🌷
मूलम्--
गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः ।
पतिरेको गुरुः स्त्रीणां सर्वत्राभ्यागतो गुरुः ॥१.११६॥

🌺
पदविभागः--
गुरुः अग्निः द्विजातीनां वर्णानां ब्राह्मणः गुरुः । पतिः एकः गुरुः स्त्रीणां सर्वत्र अभ्यागतः गुरुः ॥१.११६॥
🌸
अन्वयः--
गुरुः अग्निः द्विजातीनां वर्णानां ब्राह्मणः गुरुः । पतिः एकः गुरुः स्त्रीणां सर्वत्र अभ्यागतः गुरुः ॥१.११६॥
🌼
प्रतिपदार्थः--
द्विजातीनां = ब्राह्मणादीनां त्रैवर्णिकानाम् ; अग्निः = वैश्वानरः ; गुरुः पूज्यः ; वर्णानां = ब्राह्मणादीनां चतुर्णा वर्णानां ; गुरुः = श्रेष्ठः ; एकः = केवलः, नान्यः ; स्त्रीणां = पत्नीसम्बन्धेन नारीणां ; सर्वस्य = सर्वस्यापि लोकस्य ; अभ्यागतः = आह्वानेन गृहमागतः ; गुरुः = सत्कारार्हः॥१.११६॥
🌻
तात्पर्यम्--
कस्य कस्य कः कः पूज्यः इति कीर्तयति- चतुर्षु वर्षेणु प्रथमत्रयेभ्यः अग्निः आराध्यः। सर्ववर्णास्थेभ्यः ब्राह्मणः सत्क्रियार्हः। स्त्रीणां कृते पतिः एव गुरुः। समस्तलोकाय अतिथिः पूज्यः भवति॥१.११६॥
🌿
हिन्द्यर्थः--
अग्नि- द्विजाति (ब्राह्मण, क्षत्रिय, वैश्य इन तीनों) का गुरु (पूज्य) हैं । वर्णों (ब्राह्मण क्षत्रिय, वैश्य, शूद्र इन चारों को, ब्राह्मण गुरु हैं । स्त्री का पति ही गुरु है और अभ्यागत (अतिथि) सभी का गुरु है ॥१.११६॥
🙏

No comments:

Post a Comment