Saturday, February 20, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.94

🌷
मूलम्--
यदशक्यं न तच्छक्यं यच्छक्यं शक्यमेव तत् ।
नोदके शकटं याति न च नौर्गच्छति स्थले ॥१.९४॥
🌺
पदविभागः--
यद् अशक्यं न तत् शक्यं यत् शक्यं शक्यम् एव तत् । न उदके शकटं याति न च नौः गच्छति स्थले ॥१.९४॥
🌸
अन्वयः--
यद् अशक्यं तत् न शक्यम् । यत् शक्यं तत् शक्यम् एव । उदके शकटं न याति । नौः च स्थले न गच्छति ॥१.९४॥
🌼
प्रतिपदार्थः--
यत् = यत्कार्यम् ; अशक्यम् = यत् कर्तुम् वयं न समर्थाः ; यत् च शक्यं = यत् कर्तुं वयं प्रभवामः ; तत् शक्यमेव = सम्भवत्येव ; स्वयमेव = अनायासेन एव भवति ; उदके = जले ; शकटं = गन्त्री  (गाडी) ; स्थले = भूमौ ; नौः = नौका ॥१.९४॥
🌻
तात्पर्यम्--
यत् आचरितुं प्रभवामः, तत् कार्यं सम्पन्नं भवत्येव। यत् आचरितुं न समर्थाः तत् असम्पन्नं भवति । (अस्योदाहर्णम्) वारिणि नौका गन्तुं पारयति, किन्तु स्थलयानं न याति। तथैव भुवि नौः न व्रजति । ॥१.९४॥
🌿
हिन्द्यर्थः--
जो कार्य नहीं होने लायक है, वह नहीं हो सकता है, और जो होने लायक है, वह सर्वदा हो ही सकता है । जैसे गाड़ी जल में नहीं चल सकती है और भूमि पर नाव नहीं चल सकती है । अर्थात्- जो कार्य होने लायक हो वही करना चाहिए, असम्भव कार्य के लिए प्रयत्न करना मूर्खता है ॥१.९४॥
🙏

No comments:

Post a Comment