Friday, February 19, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.87

🌷
मूलम्--
त्रिभिर्वर्षैस्त्रिभिर्मासैस्त्रिभिः पक्षैस्त्रिभिर्दिनैः ।
अत्युत्कटैः पापपुण्यैरिहैव फलमश्नुते ॥१.८७॥

🌺
पदविभागः--
त्रिभिः वर्षैः त्रिभिः मासैः त्रिभिः पक्षैः त्रिभिः दिनैः । अत्युत्कटैः पापपुण्यैः इह एव फलम् अश्नुते ॥१.८७॥
🌸
अन्वयः--
अत्युत्कटैः पापपुण्यैः त्रिभिः वर्षैः त्रिभिः मासैः त्रिभिः पक्षैः त्रिभिः दिनैः फलम् इह एव अश्नुते ॥१.८७॥
🌼
प्रतिपदार्थः--
अत्युत्कटैः = विषमैः ; पापपुण्यै = सत्कर्मभिः दुष्कर्मभिः च ; वर्षैः = वत्सरावधिककालेन ; मासैः = मासावधिककालेन ; पक्षैः = पक्षावधिककालेन ; दिनैः = दिवसैः ; इह एव = अस्मिन्नेव जन्मनि ; अश्नुते = उपभुङक्ते ॥१.८७॥
🌻
तात्पर्यम्--
तीव्राणां दुराचरणानां सदाचरणानां वा प्रतिफलम अवश्यम् आप्यते। अत्र एव लोके लभ्यते। ततः त्रिवर्षकाले, त्रिमासकाले, त्रिपक्षकाले अथवा त्रिदिवसकाले एव मानवेन प्राप्यते। (अतः जागरूकतया सावधानतया च भाव्यम्।) ॥१.८७॥
🌿
हिन्द्यर्थः--
उत्कट पापों व पुण्यों का फल इसी लोक में- तीन वर्ष में, या तीन महीने में, या तीन पक्ष में, या तीन दिन के भीतर ही मनुष्य को मिल जाता है ॥१.८७ ॥
🙏

No comments:

Post a Comment