Saturday, February 20, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.117

🌷
मूलम्--
उत्तमस्यापि वर्णस्य नीचोऽपि गृहमागतः ।
पूजनीयो यथायोग्यं सर्वदेवमयोऽतिथिः ॥१.११७॥

🌺
पदविभागः--
उत्तमस्य अपि वर्णस्य नीचः अपि गृहम् आगतः । पूजनीयः यथायोग्यं सर्व-देवमयः अतिथिः ॥१.११७॥
🌸
अन्वयः--
उत्तमस्य अपि वर्णस्य नीचः अपि गृहम् आगतः । पूजनीयः यथायोग्यं सर्व-देवमयः अतिथिः ॥१.११७॥
🌼
प्रतिपदार्थः--
उत्तमस्य वर्णस्य = ब्राह्मण-क्षत्रियादेः अपि ; नीचोऽपि = शूद्रादिरपि ; गृहम् = स्वनिवासम् ; आगतः = मेलनाय समागतः ; पूजनीयः = सत्कारयोग्यः ; यतायोग्यं = यावच्छक्ति ; सर्वदेवमयः = सकलदेवस्वरूपः ; सः = अतिथिः ॥१.११७॥
🌻
तात्पर्यम्--
अग्रवर्णस्य गृहम् आयातः अनत्यवर्णस्थोऽपि यावच्छक्ति पूज्यः एव। (तिरस्कारः न कार्यः। सत्कारः एव कार्यः) यतो हि गृहमायातः यः कोपि भवतु स देवस्वरूपः भवति (अनेन वर्णव्यवस्था काचित् वृत्तिकार्यालयव्यवस्था इव आसीदिति ज्ञायते) ॥१.११७॥
🌿
हिन्द्यर्थः--
और उत्तम वर्ण (ब्राह्मण आदि) के घर पर यदि अपने से नीच (क्षत्रिय वैश्य या शूद्र आदि) भी कोई आवे तो भी उसकी भी यथायोग्य पूजा करनी चाहिए, क्यों कि अतिथि में सब देवताओं का निवास रहता है ॥१.११७ ॥
🙏

No comments:

Post a Comment