Saturday, February 20, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.92

🌷
मूलम्--
शत्रुणा न हि सन्दध्यात् सुश्लिष्टेनापि सन्धिना ।
सुतप्तमपि पानीयं शमयत्येव पावकम् ॥१.९२॥

🌺
पदविभागः--
शत्रुणा न हि सन्दध्यात् सुश्लिष्टेन अपि सन्धिना । सुतप्तम् अपि पानीयं शमयति एव पावकम् ॥१.९२॥
🌸
अन्वयः--
शत्रुणा सुश्लिष्टेन अपि सन्धिना न हि सन्दध्यात् । पानीयं सुतप्तम् अपि पावकं शमयति एव ॥१.९२॥
🌼
प्रतिपदार्थः--
शत्रुणा = अमित्रेण, अहितकरेण ; सुश्लिष्टेन = सुदृढेन, स्वहितावहेन च ; सन्धिना = मैत्रिणा ; न सन्दध्यात् = संयुक्तो न भवेत् ; सुतप्तम् अपि = अत्यन्तम् उष्णम् अपि ; पानीयं = जलम् ; पावकं = वह्निम् ; शमयति = विनाशयति ॥१.९२॥
🌻
तात्पर्यम्--
अत्यन्तं दृढबन्धनशीलेन मैत्रिणा अपि अरिणा सह सुहृद्भावः न युक्तः । (अत्र उदाहरणम्) वारि तप्तम् अपि अग्निं निर्वापयति एव। [अत्र अयं भावः- नीरम् अग्नेः शत्रुः भवति। द्वयोः गुणौ विलोमौ। वह्निना युक्तः सन्नेव अम्बु उष्णीभवति। तेनैव तप्तं सदपि तदुदकम् अनलं ज्वलने न सहकरोति अपिच अपाकरोति।]॥१.९२॥
🌿
हिन्द्यर्थः--
उत्तम से उत्तम स्नेहभाव के द्वारा भी शत्रु से कभी सन्धि (मेल) नहीं करना चाहिये। क्यों कि यदि पानी गरम होगा तो भी वह अग्नि को तो बुझा ही देता है ॥१.९२॥
🙏

No comments:

Post a Comment