Wednesday, December 4, 2019

हितोपदेश-सुभाषित-श्लोकाः - 1.52

मूलम्--
शशिदिवाकरयोर्ग्रहपीडनं
गजभुजङ्गमयोरपि बन्धनम् ।
मतिमतां च विलोक्य दरिद्रतां
विधिरहो बलवान् इति मे मतिः ॥१.५२॥


पदविभागः--
शशि-दिवाकरयोः ग्रहपीडनं गज-भुजङ्गमयोः अपि बन्धनम् । मतिमतां च विलोक्य दरिद्रतां विधिः अहो बलवान् इति मे मतिः ॥१.५२॥

अन्वयः--

शशि-दिवाकरयोः ग्रहपीडनं, गज-भुजङ्गमयोः अपि बन्धनम् । मतिमतां च दरिद्रतां विलोक्य “अहो, विधिः बलवान्” इति मे मतिः ॥१.५२॥

प्रतिपदार्थः--
शशिदिवाकरयोः = सूर्यचन्द्रमसोः ।
ग्रहपीडनं = राहुणा ग्रहणम् ;
गजभुजङ्गमयोः = हस्तिसर्पयोः ;
बन्धनं = निग्रहं च ;
विलोक्य = दृष्ट्वा ;
च = पुनः ;
मतिमतां = विदुषां ;
दरिद्रतां = दारिद्र्यं च ;
विलोक्य
= दृष्ट्वा ;
अहो = इति आश्चर्ये, खेदे वा ;
विधिः = दैवं ;
बलवान् = अनिवार्यम् इति ;
मे = मम ;
मतिः = निश्चयः ;
'ग्रहः, सूर्यादौ पूतनादौ च सैंहिकेयोपरागयोरिति मेदिनी ; ॥१.५२॥


तात्पर्यम्--
दिनकर-निशाकरयोः (राहु)ग्रहेण ग्रसनं, नागद्वयोः (करिणः, भुजगस्य च ) (व्याधेन) निर्बन्धनं, पण्डितानां धनहीनता च— एतत् त्रितयं दृष्ट्वा (स्थितः अहं) ‘विधिः बलीयः’ इति निश्चिनोमि ॥१.५२॥

हिन्द्यर्थः--
क्योंकि-- और भी--चन्द्रमा और सूर्य को ग्रहण की पीडा, अर्थात् ग्रहण लगना, हाथों और साँपों का बन्धन,पण्डितों की भी दरिद्रता, इन सब बातों को देखकर मैं तो समझता हूँ कि भाग्य ही सबसे प्रबल है ॥१.५२॥

No comments:

Post a Comment