Sunday, December 29, 2019

हितोपदेश-सुभाषित-श्लोकाः - 1.83

मूलम्--
उपकारिणि विश्रब्धे शुद्धमतौ यः समाचरति पापम् ।
तं जनमसत्यसन्धं भगवति वसुधे कथं वहसि ॥१.८३॥


पदविभागः--
उपकारिणि विश्रब्धे शुद्ध-मतौ यः समाचरति पापम् । तं जनम् असत्यसन्धं भगवति वसुधे कथं वहसि ॥१.८३॥

अन्वयः--
भगवति वसुधे, यः उपकारिणि विश्रब्धे शुद्ध-मतौ पापं समाचरति, तम् असत्यसन्धं जनं कथं वहसि ॥१.८३॥

प्रतिपदार्थः--
वसुधे = हे पृथ्वि! ; उपकारिणि = उपकारपरे ; विश्रब्धे = विश्वासमुपगते ; अत एव - शुद्ध-मतौ = सरलाशये, अशङ्किते ; पापं = (अत्र) विश्वासघातेन अनिष्टम् ; असत्यसन्धम् = असत्यप्रतिज्ञं, मिथ्याभाषिणम् ; कथं वहसि = त्वं कथं धारयसि? ॥१.८३॥

तात्पर्यम्--
यः (अस्मत् प्रति) उपकृतिमाचरति, अस्मासु विश्वसिति, शङ्कां न करोति- तादृशं प्रति यदि कोऽपि कपटम् आचरति, तर्हि हे भूमातः, त्वं तं (विश्वासघातकं) कथं (स्वस्यां) जीवयसि? (त्वया सः न धार्यः इति भावः)। ॥१.८३॥

हिन्द्यर्थः--
जो प्राणी-उपकारी, विश्वासी, एवं निष्कपट प्राणी के साथ भी विश्वासघात करता है, उस कपटी झूटे नीच पुरुष को तुम कैसे धारण करती हो? ॥१.८३॥

No comments:

Post a Comment