Sunday, December 29, 2019

हितोपदेश-सुभाषित-श्लोकाः - 1.76

मूलम्--
आपत्सु मित्रं जानीयाद् रणे शूरं ऋणे शुचिम् ।
भार्यां क्षीणेषु वित्तेषु व्यसनेषु च बान्धवान् ॥१.७६॥


पदविभागः--
आपत्सु मित्रं जानीयाद् रणे शूरं ऋणे शुचिम् । भार्यां क्षीणेषु वित्तेषु व्यसनेषु च बान्धवान् ॥१.७६॥

अन्वयः--
मित्रम् आपत्सु जानीयात्। शूरं रणे (जानीयात्)। शुचिम् ऋणे (जानीयात्)। भार्यां क्षीणेषु वित्तेषु (जानीयात्)। बान्धवान् च व्यसनेषु (जानीयात्) ॥१.७६॥

प्रतिपदार्थः--
जानीयात् = (अत्र) परीक्षेत ; शुचिम् = शुद्धव्यवहारम् ; क्षीणेषु = विनष्टेषु ; वित्तेषु = धनेषु ; व्यसनेषु = विपत्तिषु ; 'जानीया'दिति शेषः ॥१.७६॥

तात्पर्यम्--
(कस्य वास्तवं स्वभावं कस्मिन् स्थितौ ज्ञायेत इति उच्यते क्रमेण) सङ्कटे स्थितौ सुहृदं, युद्धकाले वीरं, ऋणप्रसङ्गे (स्वीकारे अथवा प्रत्यर्पणवेलायां) स्पष्टव्यवहारं, धनहानौ पत्नीं, महद्दुःखवेलायां बन्धुजनान् च ज्ञायेत। ॥१.७६॥

हिन्द्यर्थः--
आपत्ति में-मित्र को, युद्ध में-वीर को, ऋण में-साफ और निष्कपट को, निर्धनता में-स्त्रीको, दुःख पड़ने पर-भाई बन्धुओं को पहचानना चाहिये ॥१.७६॥

No comments:

Post a Comment