Sunday, December 29, 2019

हितोपदेश-सुभाषित-श्लोकाः - 1.55

मूलम्--
यद्येन युज्यते लोके बुधस्तत् तेन योजयेत् ।
अहमन्नं भवान् भोक्ता कथं प्रीतिर्भविष्यति ॥१.५५॥
भक्ष्यभक्षयोः प्रीतिर्विपत्तेः कारणं मतम् ।

पदविभागः--
यद् येन युज्यते लोके बुधः तत् तेन योजयेत् । अहम् अन्नं भवान् भोक्ता कथं प्रीतिः भविष्यति । भक्ष्य-भक्षयोः प्रीतिः विपत्तेः कारणं मतम् ॥१.५५॥

अन्वयः--लोके यद् येन युज्यते, बुधः तत् तेन योजयेत् । अहम् अन्नं (अस्मि), भवान् (तु) भोक्ता (अस्ति), (अतः) कथं प्रीतिः भविष्यति? भक्ष्य-भक्षयोः प्रीतिः विपत्तेः कारणं (इति) मतम् ॥१.५५॥

प्रतिपदार्थः--यत् = सौहृदादि ; येन = येन सह ; युज्यते = तुल्यं भवति ; योजयेत् = योजनं कुर्यात् ; अन्नं = भक्ष्यभूतः, आहारः ; भोक्ता = भक्षकः ; प्रीतिः = मैत्री, स्नेहश्च ; भक्ष्य-भक्षयोः = खादितस्य, खादतुः च मध्ये ; प्रीतिः = स्नेहभावः ; विपत्तेः = आपत्तेः ; कारणमिति मन्यते ॥१.५५॥

तात्पर्यम्--अस्मिन् संसारे प्रज्ञावान् योज्यवस्तूनि एव परस्परं योजयति, नान्यानि, विरुद्धानि वा। आवयोः सा स्थितिः नास्ति, यत् साम्यं लेशमपि भवेत्। भवतः अहं आहारोऽस्मि। भवान् मां खादति। कथं साध्यमिति यावत् । अतः आवयोः मिथः स्नेहभावः न युक्तः ॥१.५५॥

हिन्द्यर्थः--क्योंकि-पण्डित को चाहिये कि जिसके साथ मेल (मित्रता) हौ सकता है, उसके ही साथ मेल करे । परन्तु मैं तो आपका अन्न (भक्ष्य) हूँ और आप मेरे भक्षक हैं । भला हमारी तुमारी मित्रता कैसे हो सकती है? ॥१.५५॥
🙏

No comments:

Post a Comment