Sunday, December 29, 2019

हितोपदेश-सुभाषित-श्लोकाः - 1.80

मूलम्--
दीपनिर्वाणगन्धं च सुहृद्वाक्यमरुन्धतीम् ।
न जिघ्रन्ति न शृण्वन्ति न पश्यन्ति गतायुषः ॥१.८०॥


पदविभागः--
दीप-निर्वाण-गन्धं च सुहृद्-वाक्यम् अरुन्धतीम् । न जिघ्रन्ति न शृण्वन्ति न पश्यन्ति गत-आयुषः ॥१.८०॥

अन्वयः--
दीप-निर्वाण-गन्धं च सुहृद्-वाक्यम् अरुन्धतीम् । न जिघ्रन्ति न शृण्वन्ति न पश्यन्ति गत-आयुषः ॥१.८०॥

प्रतिपदार्थः--
दीप-निर्वाण-गन्धं = निर्गतः दीपः, तस्य सुगन्धं ; सुहृद्-वाक्यम् = मित्राणां, हितकाङ्क्षिणां वचनानि ; अरुन्धतीम् = ताराम् ; न जिघ्रन्ति = घ्रातुं न शक्नुवन्ति ; न शृण्वन्ति = न आकर्णयन्ति ; न पश्यन्ति = न वीक्षन्ते ; गत-आयुषः = येषां आयुः समाप्तम् ॥१.८० ॥

तात्पर्यम्--
येषां जीवनकालः समाप्तप्रायः, ते विगतस्य दीपस्य गन्धं न जिघ्रन्ति, हितैषिणां वचः न श्रुण्वन्ति, अरुन्धतीतारां न ईक्षन्ते ॥१.८०॥

हिन्द्यर्थः--
जिनका आयु क्षीण होगया, वे दीपक के बुझने वाले गन्ध को नहीं सूंघते। हितैषी के बातों को नहीं सुनते। और अरुन्धती नक्षत्र को नहीं देखते ॥१.८०॥

No comments:

Post a Comment