Sunday, December 29, 2019

हितोपदेश-सुभाषित-श्लोकाः - 1.65

मूलम्--
उत्तमस्यापि वर्णस्य नीचोऽपि गृहमागतः ।
पूजनीयो यथायोग्यं सर्वदेवमयोऽतिथिः ॥१.६५॥

पदविभागः--
उत्तमस्य अपि वर्णस्य नीचः अपि गृहम् आगतः । पूजनीयः यथायोग्यं सर्वदेवमयः अतिथिः ॥१.६५॥

अन्वयः--
उत्तमस्य वर्णस्य अपि गृहम् आगतः नीचः अपि यथायोग्यं पूजनीयः । अतिथिः सर्वदेवमयः ॥१.६५॥

प्रतिपदार्थः--
उत्तमस्यापि वर्णस्य = श्रेष्ठस्यापि ब्राह्मणादेर्वर्णस्य ; गेहे = गृहे ; नीचोऽपि = स्वतो निकृष्टः चाण्डालादिः अपि ; यथायोग्यं = यथोचितम् ; पूजनीयः = पूज्यः ; कुत एतदत आह- सर्वेति । सर्वदेवमयः = सर्वदेवस्वरूपः ॥१.६५॥

तात्पर्यम्--
अग्रवर्णस्य कस्यचित् गृहं प्रति इपि (कदाचित्) अन्त्यवर्णः कश्चित् आगच्छति चेत्, सः यथार्हं सत्क्रियापात्रमेव भवति । अभ्यागतस्तु सर्वदेवस्वरूपः ॥१.६५॥

हिन्द्यर्थः--
उत्तम वर्ण (ब्राह्मण आदि) के घर में यदि नीच वर्ण (चाण्डालादिक) भी अतिथि होकर आये तो उसका भी यथायोग्य सत्कार करना चाहिये, क्यों कि अतिथि सब देवताओंका रूप है ॥१.६५॥

No comments:

Post a Comment