Sunday, December 29, 2019

हितोपदेश-सुभाषित-श्लोकाः - 1.60

मूलम्--
अरावप्युचितं कार्यमातिथ्यं गृहमागते ।
छेत्तुः पार्श्वगताच्छायां नोपसंहरते द्रुमः ॥१.६०॥

पदविभागः--
अरौ अपि उचितं कार्यम् आतिथ्यं गृहम् आगते । छेत्तुः पार्श्वगतात् छायां न उपसंहरते द्रुमः ॥१.६०॥

अन्वयः--
अरौ अपि गृहम् आगते (सति) उचितं आतिथ्यं कार्यम् । द्रुमः छेत्तुः अपि पार्श्वगतात् छायां न उपसंहरते ॥१.६०॥

प्रतिपदार्थः--
अराविति । अरौ = शत्रौ-अपि ; गृहमागते सति- उचितं = योग्यम्, आतिथ्यम् = अतिथिसत्कारः ; द्रुमः = वृक्षः ; पार्श्वगतात् = निकटस्थितात् ; छेत्तुः = स्वच्छेदकात्, तक्ष्णः सकाशादपि ; स्वच्छायां नोपसंहरते = न सङ्कोचयति ॥१.६०॥

तात्पर्यम्--
(गृहस्थ-धर्मः च एषः–) यदा शत्रुः गृहमागच्छति, तदापि योग्या सत्क्रिया कार्या । (अत्रोपमानम्) यदा (तरुं खण्डशः कर्तुं) छेदकः परितः आगच्छति, तदापि वृक्षः (तं) छायां (प्रददाति), न निवर्तयति ॥१.६०॥

हिन्द्यर्थः--
शत्रु भी यदि अपने धर पर आ जाए तो उसका भी उचित आतिथ्य सत्कार करना चाहिए । देखो- वृक्ष अपने काटने वाले बढई, सुतार आदि की ओर से भी अपनी सुशीतल छाया को कभी नहीं हटाता है ॥१.६०॥

No comments:

Post a Comment