Sunday, December 29, 2019

हितोपदेश-सुभाषित-श्लोकाः - 1.82

मूलम्--
संलापितानां मधुरैर्वचोभिर्मिथ्योपचारैश्च वशीकृतानाम् ।
आशावतां श्रद्दधतां च लोके किमर्थिनां वञ्चयितव्यमस्ति ॥१.८२॥


पदविभागः--
संलापितानां मधुरैः वचोभिः मिथ्या-उपचारैः च वशीकृतानाम् । आशावतां श्रद्दधतां च लोके किमर्थिनां वञ्चयितव्यम् अस्ति ॥१.८२॥

अन्वयः--
संलापितानां मधुरैः वचोभिः मिथ्या-उपचारैः च वशीकृतानाम् । आशावतां श्रद्दधतां च लोके किमर्थिनां वञ्चयितव्यम् अस्ति ॥१.८२॥

प्रतिपदार्थः--
संलापितानां= विहितालापानाम् (विश्वस्तानामिति यावत्), यैः सह परिचयो जातः तेषां ; किञ्च, मिथ्या = कपटपूर्णैः ; उपचारैः- सेवा-सत्कारादिभिः ; वशीकृतानां = वशे स्थापितानां वा ; आशावताम् = आशा-पाशेन बद्धानां च ; च = किञ्च ; श्रद्धावतां = श्रद्दधतां वा, ये श्रद्धालवः तेषां वा ; अर्थिनां= याचकानां, प्रणयिनां च ; किं वञ्चयितव्यम् = कि वञ्चनीयम्? (अस्ति? इति अवशिष्यते) ; विश्वस्तवञ्चने किं कौशलम् इत्यर्थः ॥१.८२॥

तात्पर्यम्--
ये परिचिताः, ये च सुवचनैः कपट-सेवाभिः आकृष्टाः, ये लोभपूरिताः, ये श्रद्धावन्तः, ये च भिक्षुकाः-- तान् वञ्चयितुं कः न समर्थः? (यः कोऽपि तत् विनायासं साध्नोतीति, एतादृशाः स्वयमेव वञ्चकानां वशे आपतन्तीति वा भावः) ॥१.८२॥

हिन्द्यर्थः--
मीटी-मीठी बातों से तथा कपटमय सत्कारों से वश में किए गए तथा आशा रखनेवाले श्रद्धालु लोगों व याचकों को ठगना कौन बड़ी बात है? ॥१.८२॥

No comments:

Post a Comment