Sunday, December 29, 2019

हितोपदेश-सुभाषित-श्लोकाः - 1.64

मूलम्--
अतिथिर्यस्य भग्नाशो गृहात् प्रतिनिवर्तते ।
स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति ॥१.६४॥

पदविभागः--
अतिथिः यस्य भग्नाशः गृहात् प्रतिनिवर्तते । सः दत्त्वा दुष्कृतं तस्मै पुण्यम् आदाय गच्छति ॥१.६४॥

अन्वयः--
यस्य अतिथिः भग्नाशः (सन्) गृहात् प्रतिनिवर्तते, सः (अतिथिः) तस्मै (गृहस्थाय) दुष्कृतं दत्त्वा, पुण्यम् आदाय (च) गच्छति ॥१.६४॥

प्रतिपदार्थः--
यस्य = पुंसः ; गृहात् = निवासात् ; अतिथिः = अभ्यागतः ; भग्नाशः = निराशः सन् ; प्रतिनिवर्त्तते = पुराङ्मुखो गच्छति ; सः = अतिथिः ; तस्मै = गृहस्वामिने ; दुष्कृतं = स्वपापम् ; दत्त्वा = प्रदाय ; पुण्यं = गृहस्वामिनः पुण्यम् ; आदाय गच्छति = अपहरति, स्वीकृत्य निर्गच्छति ॥१.६४॥

तात्पर्यम्--
यदि (गृहमागतः) कश्चित् अतिथिः (केनचित्कारणेन) उपहतः सन् निर्गच्छति, तर्हि सः गृहस्थाय पापं दत्त्वा, (गहस्थेनाचरितं) सुकृतं च नीत्वा गच्छति ॥१.६४॥

हिन्द्यर्थः--
जिस गृहस्थ के घर से अतिथि निराश होकर लौट जाता है, तो वह अतिथि उस गृहस्थ को अपना पाप देकर और उसका पुण्य लेकर चला जाता है । [अर्थात् अतिथि को निराश करने से बड़ा पाप होता है ॥१.६४ ॥]

No comments:

Post a Comment