Sunday, December 29, 2019

हितोपदेश-सुभाषित-श्लोकाः - 1.69

मूलम्--
एक एव सुहृद्धर्मो निधनेऽप्यनुयाति यः ।
शरीरेण समं नाशं सर्वमन्यत्तु गच्छति ॥१.६९॥


पदविभागः--
एकः एव सुहृद् धर्मः निधने अपि अनुयाति यः । शरीरेण समं नाशं सर्वम् अन्यत् तु गच्छति ॥१.६९॥

अन्वयः--
धर्मः एक एव सुहृद् यः निधने अपि अनुयाति । सर्वम् अन्यत् तु शरीरेण समं नाशं गच्छति ॥१.६९॥

प्रतिपदार्थः--
एकः एव = केवलः ; निधनेऽपि = मरणेऽपि ; अनुयाति = प्राणिभिः सह गच्छति ; समं= सार्द्धम् ; अन्यत् = धनादिकम् ; गच्छति = याति ॥१.६९॥

तात्पर्यम्--
(नश्वरे अस्मिन् लोके) धर्मः (पुण्यं) मरणेऽपि प्राप्ते जीवेन साकं गच्छति। तद्भिन्नं समस्तं कायनाशं समनन्तरमेव विनश्यति ॥१.६९॥

हिन्द्यर्थः--
और धर्म ही केवल एक ऐसा मित्र है, जो मरने पर भी साथ देता है। और सब सम्पत्ति तो शरीर के साथ ही नष्ट हो जाती है ॥१.६९॥

No comments:

Post a Comment