Sunday, December 29, 2019

हितोपदेश-सुभाषित-श्लोकाः - 1.74

मूलम्--
अयं निजः परो वेति गणना लघुचेतसाम् ।
उदारचरितानां तु वसुधैव कुटुम्बकम् ॥१.७४॥

पदविभागः--
अयं निजः परः वा इति गणना लघु-चेतसाम् । उदार-चरितानां तु वसुधा एव कुटुम्बकम् ॥१.७४॥

अन्वयः--
अयं निजः परः वा इति लघु-चेतसां गणना । उदार-चरितानां तु वसुधा एव कुटुम्बकम् ॥१.७४॥

प्रतिपदार्थः--
अयं = अयं जनः ; निजः = आत्मीयः, अयं परः = अयं जनः अपरः, शत्रुर्वा ; इति = इत्येवं ; लघुचेतसां = सङ्कुचित-चित्तानां, तुच्छानां ; गणना = विचारो भवति ; उदार-चरितानां = महानुभावानां, महतान्तु ; वसुधैव = सकलं जगदपि ; कुटुम्बकम् = कुटुम्बतुल्यमेव ; सर्वत्रैव तेषामात्मीयभाव इत्यर्थः ॥१.७४॥

तात्पर्यम्--
(मनुष्यान् दृष्ट्वा) एषः मदीयः, एषः इतरः इति अधमानां चिन्तनं भवति। ये उन्नतचेताः तेषां (दृष्टौ) संसारः सर्वः स्वकुलम् इव वर्तते ॥१.७४॥

हिन्द्यर्थः--

'यह मेरा है', 'यह दूसरा है' यह विचार तो छोटे लोगों का ही होता है । बड़े लोगों का तो संसार ही अपना कुटुम्ब है ॥१.७४॥

No comments:

Post a Comment