Sunday, December 29, 2019

हितोपदेश-सुभाषित-श्लोकाः - 1.77

मूलम्--
उत्सवे व्यसने प्राप्ते दुर्भिक्षे शत्रुसङ्कटे ।
राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥१.७७॥

पदविभागः--
उत्सवे व्यसने प्राप्ते दुर्भिक्षे शत्रु-सङ्कटे । राजद्वारे श्मशाने च यः तिष्ठति सः बान्धवः ॥१.७७॥

अन्वयः--
यः- उत्सवे, व्यसने प्राप्ते, दुर्भिक्षे, शत्रु-सङ्कटे, राजद्वारे, श्मशाने च- तिष्ठति, सः बान्धवः ॥१.७७॥

प्रतिपदार्थः--
उत्सवे = विवाहादौ आनन्दसमये ; व्यसने = विपत्तौ ; दुर्भिक्षे = अनावृष्टौ, अन्नकष्टे, अकाले ; राष्ट्रविप्लवे = राज्यभङ्गे, राजपरिवर्तनावसरे ; राजद्वारे = बन्धनागारे, धर्माधिकरणे वा ; श्मशाने = पितृवने, प्रियमरणे ; तिष्ठति = साहय्यमाचरति ॥१.७७॥

तात्पर्यम्--
सन्तोषवेलायां, कष्टसमये, अन्नाभावकाले, राज्यसङ्कटे स्थिते, राज्ञः पुरतः, गृहे बन्धुववियोगे-- यः (पार्श्वे) भवति (धैर्यं संवर्धयन्, हितमाचरति) स एव मित्रं, बान्धवो वा ॥१.७७॥

हिन्द्यर्थः--
हर्ष में, शोक में, दुर्भिक्ष पड़ने पर, राज्य क्रान्ति के समय, राज-द्वार (कचहरी) में और श्मशान में जो साथ देता है, वही सच्चा मित्र है ॥१.७७॥

1 comment: