Sunday, December 29, 2019

हितोपदेश-सुभाषित-श्लोकाः - 1.79

मूलम्--
अपराधो न मेऽस्तीति नैतद् विश्वासकारणम् ।
विद्यते हि नृशंसेभ्यो भयं गुणवतामपि ॥१.७९॥


पदविभागः--
अपराधः न मे अस्ति इति न एतद् विश्वास-कारणम् । विद्यते हि नृशंसेभ्यः भयं गुणवताम् अपि ॥१.७९॥

अन्वयः--
(मम) मे अपराधः नास्ति इति एतद् विश्वास-कारणम् न (अस्ति)। गुणवताम् अपि नृशंसेभ्यः भयं विद्यते हि ॥१.७९॥

प्रतिपदार्थः--
अपराधः = दोषः ; विश्वासकारणम् = आश्वासनस्य आस्पदम् ; नृशंसेभ्यः = क्रूरजनेभ्यः ; गुणवताम् = सज्जनानाम् ॥

तात्पर्यम्--
स्वस्य दोषाचरणं न विद्यते इति मात्रेण विश्वासः न कर्तव्यः। सद्गुणयुक्तानामपि क्रूरजनेभ्यः भयं विद्यते।
(हिंसापराः अकारणमेव सर्वेभ्यः अहितमाचरन्ति। कश्चित् सच्छीलोऽपि भवतु, अपकृतेराचरणं विनापि, नृशंसः तं न त्यजति। अतः सावधानेन भाव्यमिति यावत्।) ॥१.७९॥

हिन्द्यर्थः--
मेरा कोई अपराध नहीं है- यह कोई कारण नहीं है आश्वासन का। गुणवान व्यक्तियों को भी क्रूरजनों से भय होता ही है॥

No comments:

Post a Comment