Sunday, December 29, 2019

हितोपदेश-सुभाषित-श्लोकाः - 1.78

मूलम्--
सुहृदां हितकामानां यः शृणोति न भाषितम् ।
विपत् सन्निहिता तस्य स नरः शत्रुनन्दनः ॥१.७८॥

पदविभागः--
सुहृदां हित-कामानां यः शृणोति न भाषितम् । विपत् सन्निहिता तस्य सः नरः शत्रु-नन्दनः ॥१.७८॥

अन्वयः--
यः हित-कामानां सुहृदां भाषितं न शृणोति, तस्य विपत् सन्निहिता (इति ज्ञातव्यम्)। सः नरः शत्रु-नन्दनः ॥१.७८॥

प्रतिपदार्थः--
सुहृदां = मित्राणां ; हितकामानां= हितैषिणाम् ; भाषितम् = उपदेशम् ; विपत् = कष्टं ; सन्निहिता समीपवर्ति ; शत्रुनन्दनः = शत्रुभ्यः हर्षप्रदः (विपन्नं तं दृष्ट्वा शत्रवो नन्दन्तीत्यर्थः) ॥१.७८॥

तात्पर्यम्--
शुभचिन्तकानां मित्राणां उक्तीः यः नाकर्णयति, तस्य जीवने दुःखकरसमयः समीपे अस्तीति ज्ञातव्यम्। सः अरीणां मनःसु सन्तोषं जनयति ॥१.७८॥

हिन्द्यर्थः--
जो लोग अपने हित चाहने वाले मित्रों का कहना नहीं सुनते हैं, उनके ऊपर विपत्ति अवश्य आती है और वे अपने शत्रुओं के आनन्द के कारण ही होते हैं ॥१.७८॥

No comments:

Post a Comment