Sunday, December 29, 2019

हितोपदेश-सुभाषित-श्लोकाः - 1.58

मूलम्--
तावद् भयस्य भेतव्यं यावद् भयमनागतम् ।
आगतं तु भयं वीक्ष्य नरः कुर्याद् यथोचितम् ॥१.५८ ॥


पदविभागः-- 

तावद् भयस्य भेतव्यं यावद् भयम् अनागतम् । आगतं तु भयं वीक्ष्य नरः कुर्याद् यथोचितम् ॥१.५८॥

अन्वयः-- 

यावद् भयम् अनागतं, तावद् भयस्य भेतव्यम् । आगतं भयं तु वीक्ष्य नरः यथोचितं कुर्यात् ॥१.५८॥

प्रतिपदार्थः-- 

भयस्य = भयजनकस्य चौरव्याघ्रादेः ; भेतव्यं = भीतिः कार्या ; भयं = भयप्रदं चोरव्याघ्रादिकम्, आगतम् = उपस्थितम् ; वीक्ष्य = दृष्ट्वा तु ; यथोचितं = यथायोग्यं तत्प्रतीकारोपायम् ; कुर्यात् = विदधीत ॥१.५८॥

तात्पर्यम्-- 

धैर्यहारकं, भीतिजनकं च यद्यद् कारणं भवति, तस्य आगमनात् पूर्वमेव भीतिर्न कार्या। (तस्मात् प्राक् धैर्यं वोढव्यम् ।) तस्मिन् आगते सति सकृत् परिशील्य यद् योग्यं तत् कर्तव्यम् ॥१.५८॥

हिन्द्यर्थः--
जब तक विपत्ति नहीं आये तभी तक उससे डरना चाहिये। पर यदि विपत्ति आ ही पड़े, तो मनुष्य को निर्भय होकर उसका यथोचित प्रतीकार करना चाहिए ॥१.५८॥

No comments:

Post a Comment