Friday, July 7, 2017

हितोपदेश-सुभाषित-श्लोकाः - 1.51



मूलम्--
योऽधिकाद् योजनशतात् पश्यतीहामिषं खगः ।
स एव प्राप्तकालस्तु पाशबन्धं न पश्यति ॥१.५१॥

पदविभागः--
यः अधिकाद् योजन-शतात् पश्यति इह आमिषं खगः । सः एव प्राप्त-कालः तु पाशबन्धं न पश्यति ॥१.५१॥

अन्वयः--
यः खगः योजन-शतात् अधिकाद् इह आमिषं पश्यति, सः एव प्राप्त-कालः तु पाशबन्धं न पश्यति ॥१.५१॥

प्रतिपदार्थः--
खगः = गृध्रादिः ;
योजनशताद् अपि अधिकात् = शतमपि योजनानां पारे ;
आमिषं = स्वभक्ष्यं मांसं ;
पश्यति = (अत्र) द्रष्टुं शक्नोति
;
स एव = दूरदृष्टिः खगः
;
प्राप्त-कालः = आसन्नमृत्युः सन् ;
पाशबन्धं = जालं ;
न पश्यति = नैव लक्षयति ॥१.५१॥

तात्पर्यम्--
यः पक्षी शताधिकयोजनदूरात् खाद्यपदार्थं मांसं द्रष्टुं शक्नोति, स एव मुत्यौ समीपे स्थिते सति (समीपस्थं) जालं न पश्यति॥१.५१॥

No comments:

Post a Comment