Sunday, December 29, 2019

हितोपदेश-सुभाषित-श्लोकाः - 1.71

मूलम्--
मर्तव्यमिति यद् दुःखं पुरुषस्योपजायते ।
शक्यते नानुमानेन परेण परिवर्णितुम् ॥१.७१॥

 

पदविभागः--
मर्तव्यम् इति यद्-दुःखं पुरुषस्य उपजायते । शक्यते न अनुमानेन परेण परिवर्णितुम् ॥१.७१॥

अन्वयः--
पुरुषस्य यत् मर्तव्यम् इति दुःखम् उपजायते, परेण अनुमानेन परिवर्णितुं न शक्यते ॥१.७१॥

प्रतिपदार्थः--
'मया मर्त्तव्यमिदानी'मिति ज्ञात्वा, यत् = यादृशं ; दुःखं = मनःक्लेशः ; पुरुषस्य = जन्तोः ; उपजायते = भवति ; तेन = तद्धेतुकेन ; अनुमानेन = अनुमित्या ; परोऽपि = मृगपक्ष्यादिरपि ; शक्यः = योग्यः ;
    'मरणाद्यथा मम दुःखं, तथैव परस्यापीति विज्ञाय परोऽपि स्वात्मवदेव रक्षणीय इत्याशयः ॥१.७१॥

तात्पर्यम्--
मनुष्यस्य या मरणविषया पीडा अनुभूयते, सा (यः तं क्लेशम् अधुना नानुभवति तेन) अन्यजनेन (‘इदमित्थम् एवंरूपेण दुःखं भवती’ति शब्दैः) प्रकटयितुं न शक्या ॥१.७१॥

हिन्द्यर्थः--
'मुझको मरना होगा' यह सोच कर मरने वाले मनुष्य को जो दुःख होता है, उसको दूसरा मनुष्य केवल अनुमान से वर्णन नहीं कर सकता है ॥१.७१॥

{ माम् सः भक्षयिताsमुत्र यस्य मांसम् इह अद्मि अहम् ।
इति मांसस्य मांसत्वम् प्रवदन्ति मनीषिणः ।।
अद्मि - खादामि
वह परलोक में मुझे खाएगा जिसका मांस मैं इस लोक में खा रहा हुँ ।बुद्धिमान लोगों का कहना है इसी कारण से मांस को माम् (मुझको) + सः (वह) कहते हैं ।}

No comments:

Post a Comment