Sunday, December 29, 2019

हितोपदेश-सुभाषित-श्लोकाः - 1.73

मूलम्--
यत्र विद्वज्जनो नास्ति श्लाघ्यस्तत्राल्पधीरपि ।
निरस्तपादपे देशे एरण्डोऽपि द्रुमायते ॥१.७३॥

 
पदविभागः-- 

यत्र विद्वज्जनः नास्ति श्लाघ्यः तत्र अल्पधीः अपि । निरस्त-पादपे देशे एरण्डः अपि द्रुमायते ॥१.७३॥

अन्वयः-- 

यत्र विद्वज्जनः नास्ति, तत्र अल्पधीः अपि श्लाघ्यः । निरस्त-पादपे देशे एरण्डः अपि द्रुमायते ॥१.७३॥

प्रतिपदार्थः-- 

विद्वज्जनः = पण्डितजनः ; श्लाघ्यः = प्रशंसार्हः ; अल्पधीः अपि = मन्दबुद्धियुक्तः, तुच्छमतिः अपि ; निरस्तपादपे = वृक्षशून्ये ; एरण्डः = पञ्चाङ्गुलः ; द्रुमायते = द्रुम इव आचरति, वृक्षशब्दं धत्ते ; एवञ्च भवान् ॥१.७३॥

तात्पर्यम्-- 

यस्मिन् प्रदेशे बहुश्रुतः नास्ति, तत्र लघुवेत्तापि विख्यायते । (अत्र उदाहरणम्) यत्र वृक्षाः न विद्यन्ते, तत्र एरण्डोऽपि वृक्षत्वं प्राप्नोति ॥१.७३॥

हिन्द्यर्थः-- 

जहाँ कोई योग्य विद्वान् नहीं है, वहाँ अल्प बुद्धि वाले पुरुष की भी प्रशंसा होती है। जिस जगह वृक्ष नहीं हैं, वहाँ रेंड भी वृक्ष कहा जाता है ॥१.७३॥

No comments:

Post a Comment