Sunday, December 29, 2019

हितोपदेश-सुभाषित-श्लोकाः - 1.75

मूलम्--
न कश्चित् कस्यचिन्मित्रं न कश्चित् कस्यचिद् रिपुः ।
व्यवहारेण मित्राणि जायन्ते रिपवस्तथा ॥१.७५॥

पदविभागः--
न कश्चित् कस्यचित् मित्रं न कश्चित् कस्यचिद् रिपुः । व्यवहारेण मित्राणि जायन्ते रिपवः तथा ॥१.७५॥

अन्वयः--
कश्चित् कस्यचित् मित्रं न (भवति)। कश्चित् कस्यचिद् रिपुः न (भवति) । व्यवहारेण (एव) मित्राणि रिपवः (वा) तथा जायन्ते ॥१.७५॥

प्रतिपदार्थः--
मित्रं = स्वभावतो मित्रम् ; रिपुः = सहजो शत्रुः ; व्यवहारेण = हित-अहित-आचरणेन, कार्यकारणभावेन च ॥१.७५॥

तात्पर्यम्--
कोऽपि कस्यापि सहजमेव सुहृद् वा, अरिर्वा न भवति। (परस्परं) यथा समाचरति, (तस्य फलतः) सौहार्दभावो वा अमित्रभावो वा (तन्मध्ये) समुत्पद्यते ॥१.७५॥

हिन्द्यर्थः--
स्वभाव से तो न कोई किसी का मित्र है और न कोई किसी का शत्रु ही है । शत्रुता और मित्रता तो व्यवहार (कार्य) से ही होती है ॥१.७५॥

No comments:

Post a Comment