Sunday, December 29, 2019

हितोपदेश-सुभाषित-श्लोकाः - 1.63

मूलम्-- 
निर्गुणेष्वपि सत्त्वेषु दयां कुर्वन्ति साधवः ।
न हि संहरते ज्योत्स्नां चन्द्रश्चाण्डालवेश्मनः ॥१.६३॥

पदविभागः--
निर्गुणेषु अपि सत्त्वेषु दयां कुर्वन्ति साधवः । न हि संहरते ज्योत्स्नां चन्द्रः चाण्डाल-वेश्मनः ॥१.६३॥

अन्वयः--
साधवः निर्गुणेषु अपि सत्त्वेषु दयां कुर्वन्ति । चन्द्रः ज्योत्स्नां चाण्डाल-वेश्मनः न हि संहरते ॥१.६३॥


प्रतिपदार्थः--
अपरं च– साधवः निर्गुणेषु अपि सत्त्वेषु दयां कुर्वन्ति । चन्द्रः चाण्डाल-वेश्मनः ज्योत्स्नां न हि संहरते ॥१.६३॥
साधवः = सन्तः ; निर्गुणेष्वपि = अयोग्येष्वपि, नीचेष्वपि च ; सत्त्वेषु = भूतेषु ; दयां कुर्वन्ति = करुणां प्रदर्शयन्ति ; हि = यतः ; चन्द्रः = इन्दुः ; चाण्डाल-वेश्मनः = पतितान्तावसायिगेहात्। ज्योत्स्नां = स्वचन्द्रिकां ; न संहरते = न सङ्कोचयति ॥१.६३॥

तात्पर्यम्--
सज्जनाः गुणहीनेषु प्राणिषु अपि अनुकम्पां दर्शयन्ति। (अत्र उदाहरणम्-) इन्दुः कौमुदीं (सर्वत्र प्रसारयति) अत्यजगृहेषु अपि (अयोग्यानीति अमत्वा) स्वकान्तिं नोपसंहरति ॥१.६३॥

हिन्द्यर्थः--
महात्मा लोग गुणहीन (साधारण पामर, तुच्छ) जीवों पर भी सदा दया ही करते हैं । देखो, चन्द्रमा चाण्डाल केघर से भी अपनी किरणों को नहीं हटाता है । अर्थात् चन्द्रमा की शीतल किरण गुणी व निर्गुण सभी के ऊपर समान ही पड़ती हैं ॥१.६३॥

No comments:

Post a Comment