Sunday, December 29, 2019

हितोपदेश-सुभाषित-श्लोकाः - 1.59

मूलम्-- 
जातिमात्रेण किं कश्चिद् वध्यते पूज्यते क्वचित् ।
व्यवहारं परिज्ञाय वध्यः पूज्योऽथवा भवेत् ॥१.५९॥


पदविभागः-- 

जाति-मात्रेण किं कश्चिद् वध्यते पूज्यते क्वचित् । व्यवहारं परिज्ञाय वध्यः पूज्यः अथवा भवेत् ॥१.५९॥

अन्वयः--

जाति-मात्रेण किं कश्चिद् वध्यते पूज्यते क्वचित् । व्यवहारं परिज्ञाय वध्यः पूज्यः अथवा भवेत् ॥१.५९॥

प्रतिपदार्थः--

कश्चिदपि ; क्वचित् = कस्मिंश्चित् स्थलेऽपि ; जातिमात्रेण = 'अयं एवंजातीय' इत्येतावन्मात्रेणैव ; किं वध्यते = किं हन्यते ; किं पूज्यते = किं सत्क्रियते ; नैवेत्यर्थः ; व्यवहारं = तदाचारम् ; परिज्ञाय = दृष्ट्वा, अनुरुध्यैव वध्यः = हन्तव्यः ; पूज्यः = सत्कारयोग्यः ॥१.५९॥

तात्पर्यम्--

जन्ममात्रेण प्राप्तेन जीवाकारेण एव कोऽपि सत्क्रियार्हत्वं वा, हन्तव्यत्वं वा न प्राप्नोति । तस्य प्रवृत्त्या ज्ञायते यत् सः व्यापादितव्य उत सत्कारपात्रं वेति ॥१.५९॥

हिन्द्यर्थः--

क्योंकि-कोई भी व्यक्ति जातिमात्र ही से मारने वा पूजने लायक नहीं होता है, किन्तु उनका व्यवहार देख कर ही उसे मारना या पूजना चाहिए ॥१.५९॥

No comments:

Post a Comment