Sunday, December 29, 2019

हितोपदेश-सुभाषित-श्लोकाः - 1.62

मूलम्--
बालो वा यदि वा वृद्धो युवा वा गृहमागतः ।
तस्य पूजा विधातव्या सर्वस्याभ्यागतो गुरुः ॥१.६२॥


पदविभागः--

बालः वा यदि वा वृद्धः युवा वा गृहम् आगतः । तस्य पूजा विधातव्या सर्वस्य आभ्यागतः गुरुः ॥१.६२॥

अन्वयः--

यदि बालः वा, वृद्धः वा, युवा वा गृहम् आगतः, (तर्हि) तस्य पूजा विधातव्या । आभ्यागतः सर्वस्य गुरुः (वर्तते) ॥१.६२॥

प्रतिपदार्थः--

गृहमागतः = स्वगृह-द्वारि समुपस्थितः, अतिथिः ; तस्य = अतिथेः ; पूजा = सत्क्रिया ; विधातव्या = कर्तव्या ; अभ्यागतः = अन्य-ग्रामादागतः अतिथिः ; गुरुः = पूज्यः ॥१.६२॥

तात्पर्यम्--

गेहस्य पुरतः आगतः अतिथिः बालकः, युवा, वृद्धो वा भवतु- तस्य समुचितः सत्कारः कर्तव्यः। अभ्यागतः सर्वेषां (सर्ववर्णाश्रमधर्मिणां) पूज्यः वर्तते ॥१.६२॥

हिन्द्यर्थः-- 

अतिथि यदि बालक हो या वृद्ध हो या जवान हो, वह यदि अपने घर पर आ जाय, तो उसकी पूजा अवश्य करनी चाहिये। क्यों कि अतिथि सभी का गुरु और पूज्य होता है ॥१.६२॥

No comments:

Post a Comment