Wednesday, December 4, 2019

हितोपदेश-सुभाषित-श्लोकाः - 1.54


यानि कानि च मित्राणि कर्त्तव्यानि शतानि च ।

पश्य मूषिकमिज्रेण कपोता मुक्तवन्धनाः ॥१.४॥

यानि कानि च मित्राणि कर्त्तव्यानि शतानि च । पश्य, मूषिक-मित्रेण कपोताः मुक्तबन्धनाः ॥१.४॥

यानि कानि च मित्राणि कर्त्तव्यानि शतानि च, पश्य मूषिक-मित्रेण कपोताः मुक्तबन्धनाः ॥१.४॥

यानि कानि=निर्बलानि, सबलानि बा, योग्यानि, अयोग्यानि वा । शतानिध असङ्ख्यातानि । (सैकहो) । मुक्तबन्धनाः कृताः ॥१.५४

इसलिए मनुष्य को सभी प्रकार के अपने बहुत से मित्र करने चाहिये । देखो चित्रग्रीव के मित्र चूहेने कधूतरो को बन्धन से क्रुद्धा दिया या ॥१.५४

No comments:

Post a Comment