Friday, July 7, 2017

हितोपदेश-सुभाषित-श्लोकाः - 1.50



मूलम्--
शरीरस्य गुणानां च दूरमत्यन्तमन्तरम् ।
शरीरं क्षणविध्वंसि कल्पान्तस्थायिनो गुणाः ॥१.५०॥

पदविभागः--
शरीरस्य गुणानां च दूरम् अत्यन्तम् अन्तरम् । शरीरं क्षण-विध्वंसि कल्पान्त-स्थायिनः गुणाः ॥१.५०॥

अन्वयः--
शरीरस्य गुणानां च अन्तरम् अत्यन्तं दूरम् । शरीरं क्षण-विध्वंसि । गुणाः कल्पान्त-स्थायिनः ॥१.५०॥

प्रतिपदार्थः--
शरीरस्य = देहस्य ;
अत्यन्तं दूरं = नितरां विप्रकृष्टम्
;
अन्तरं = प्रभेदः ;
क्षणविध्वंसि = अचिरविनाशि, क्षणभङ्गुरम् ;
गुणाः = दयादाक्षिण्यादयः, यश इति यावत्
; कल्पान्तस्थायिनः = प्रलयपर्यन्तस्थायिनः ॥१.५०॥

तात्पर्यम्--
देहस्य गुणानां च मध्ये भेदः महान्। कायः अविलम्बेन विनश्यति। गुणास्तु सृष्टिविलयं यावत् तिष्ठन्ति॥१.५०॥

No comments:

Post a Comment