Friday, July 7, 2017

हितोपदेश-सुभाषित-श्लोकाः - 1.49



मूलम्--
यदि नित्यमनित्येन निर्मलं मलवाहिना ।
यशः कायेन लभ्येत तन्न लब्धं भवेन् नु किम् ॥१.४९॥

पदविभागः--
यदि नित्यम् अनित्येन निर्मलं मलवाहिना । यशः कायेन लभ्येत तत् न लब्धं भवेत् नु किम् ॥१.४९॥

अन्वयः--
यदि नित्यं, निर्मलं, यशः- अनित्येन, मलवाहिना, कायेन- लभ्येत तत् (तर्हि) न लब्धं किम् नु भवेत् ? ॥१.४९॥

प्रतिपदार्थः--
नित्यं = चिरस्थायि ;
निर्मलं = स्वच्छम् ;
यशः = कीर्तिः
;
अनित्येन = नश्वरेण
;
मलवाहिना = मलमूत्रपरिपूर्णेन
;
कायेन = शरीरेण
;
तत्र
'नु'-इति वितर्के ।
किं लब्धं न भवेत् = सर्वमेव लब्धं भवेदित्यर्थः ॥१.४९॥

तात्पर्यम्--
यदि शाश्वती, मलरहिता कीर्तिः, अशाश्वतकेन, दूषितेन देहेन (तन्माध्यमेन) लभ्यते, तर्हि न किमपि अप्राप्तं शिष्यते। (सर्वमेव लब्धमिति यावत्।) ॥१.४९॥

No comments:

Post a Comment