Friday, July 7, 2017

हितोपदेश-सुभाषित-श्लोकाः - 1.37



मूलम्--
संहतिः श्रेयसी पुंसां स्वकुलैरल्पकैरपि ।
तुषेणापि परित्यक्ता न प्ररोहन्ति तण्डुलाः ॥१.३७॥

पदविभागः--
संहतिः श्रेयसी पुंसां स्वकुलैः अल्पकैः अपि । तुषेण अपि परित्यक्ता न प्ररोहन्ति तण्डुलाः ॥१.३७॥

अन्वयः--
पुंसां स्वकुलैः अल्पकैः अपि संहतिः श्रेयसी । तुषेण अपि परित्यक्ता तण्डुलाः न प्ररोहन्ति ॥१.३७॥

प्रतिपदार्थः-
संहतिः = समूहः, सङ्घः ; श्रेयसी = कल्याणप्रदा ; अल्पकैरपि = स्वल्पबलैरपि सह, तुच्छैरपि ; स्वकुलैः = स्ववंश्यैः, तुषेणापि परित्यक्ताः = धान्यत्वचा हीनाः ; तण्डुलाः = धान्यकणाः ; न प्ररोहन्ति = अङ्कुरिता न भवन्ति ॥१.३७॥

तात्पर्यम्--
मनुष्याणां स्ववंश्य-जनैः सह सङ्घीभावः शुभप्रदः। (सङ्गीभावस्य विरहे का दशा भवतीति उदाहरणमुच्यते) धान्यत्वचा वियुक्तानि तण्डुलबीजानि (पुनः भूम्याम् उप्तानि) न अङ्कुरीभवन्ति। (पुनरुत्पत्तौ असमर्थानि भवन्ति)॥१.३७॥

No comments:

Post a Comment