Tuesday, May 24, 2016

हितोपदेश-सुभाषित-श्लोकाः - 1.20



मूलम्-
सर्वस्य हि परीक्ष्यन्ते स्वभावो नेतरे गुणाः ।
अतीत्य हि गुणान् सर्वान् स्वभावो मूर्ध्नि वर्तते ॥१.२०॥

पदविभागः-
सर्वस्य हि परीक्ष्यन्ते स्वभावः न इतरे गुणाः । अतीत्य हि गुणान् सर्वान् स्वभावः मूर्ध्नि वर्तते ॥१.२०॥

अन्वयः-
सर्वस्य हि स्वभावः (परीक्ष्यते) न इतरे गुणाः परीक्ष्यन्ते । सर्वान् गुणान् अतीत्य हि स्वभावः मूर्ध्नि वर्तते ॥१.२०॥

प्रतिपदार्थः-
सकलस्यापि = गुणिनःनिर्गुणस्य वास्वभावाः = प्रकृतिःसंस्कारादयः ; इतरे = विद्वत्त्-औदार्य- कुशलत्वादयः गुणाः ; 'न परीक्ष्यन्तेइति शेषः ; कुत एतदत आह- अतीत्येति ; सर्वान् गुणान् = सल्लक्षणान् ; अतीत्य = अतिक्रम्य ; स्वभावः = प्रकृतिरेव ;मूर्ध्नि = सर्वेषां गुणानामुपरिवर्तते = प्रभवतीत्यर्थः ॥१.२०॥

तात्पर्यम्-
सर्वेषां मनुष्याणां स्वभावः परीक्ष्यते। इतरे गुणाः न परीक्ष्यन्ते। सर्वान् गुणान् अतिक्रम्य स्वभावः शिरःस्थायी विराजते।

No comments:

Post a Comment