Friday, May 13, 2016

हितोपदेश-सुभाषित-श्लोकाः - 1.11




मूलम्-

मरुस्थल्यां यथा वृष्टिः क्षुधार्ते भोजनं तथा ।

दरिद्रे दीयते दानं सफलं पाण्डुनन्दन ॥१.११॥



पदविभागः-

मरु-स्थल्यां यथा वृष्टिः क्षुधा-आर्ते भोजनं तथा । दरिद्रे दीयते दानं सफलं पाण्डु-नन्दन ॥१.११॥



अन्वयः-

पाण्डु-नन्दन, यथा मरु-स्थल्यां वृष्टिः, क्षुधा-आर्ते भोजनं, तथा दरिद्रे (यत्) दानं दीयते (तत्) सफलं (भवति) ॥१.११॥



प्रतिपदार्थः-

पाण्डुनन्दन = हे युधिष्ठिर! ; मरुस्थल्यां = मरुभूमौ, निर्जलप्रदेशे ; यथा वृष्टिः = यथा वृष्टिः सफला, नितरामुचिता ; क्षुधार्ते = बुभुक्षया पीडिताय ; तथा = तथैव ; दरिद्रे = धनहीनाय ; यद्दानं दीयते तदपि सफलमित्यन्वयः ॥१.११॥



तात्पर्यम्-

हे युधिष्ठिर, यथा जलरहितदेशे वर्षणेन वृष्टिः सफला भवति, भोजनेच्छोः अन्नदानेन क्षुधानिवारणेन च अनन्दानं सफलं भवति, तथैव निर्धनाय दत्तं दानं सफलं भवति। (जलं यत्र प्रभूतं तत्र वृष्टये न कोऽपि आर्तः। अन्नं खादित्वा यः तृप्तः तस्य अन्नस्यावश्यकता नास्ति। तथैव धनिकाय धनदानेन न लाभः। यत्र यन्नास्ति, तत्र तद्दातव्यम् इति यावत्।)

No comments:

Post a Comment