Sunday, May 22, 2016

हितोपदेश-सुभाषित-श्लोकाः - 1.18

मूलम्-
अवशेन्द्रियचित्तानां हस्तिस्नानमिव क्रिया ।
दुर्भगाभरणप्रायो ज्ञानं भारः क्रियां विना ॥१.१८॥

पदविभागः-
अवश-इन्द्रिय-चित्तानां हस्ति-स्नानम् इव क्रिया । दुर्भग-आभरण-प्रायः ज्ञानं भारः क्रियां विना ॥१.१८॥

अन्वयः-
अवश-इन्द्रिय-चित्तानां क्रिया हस्ति-स्नानम् इव । क्रियां विना ज्ञानं भारः दुर्भग-आभरण-प्रायः ॥१.१८॥

प्रतिपदार्थः-
अवशेन्द्रिय-चित्तानां ~ अवशानि इन्द्रियाणिचित्तं च येषान्तेतेषाम्-अवशेन्द्रिय-चित्तानाम् = निरवग्रहेन्द्रिय-स्वान्तानां पुंसाम् ; क्रिया = धर्माचरणादिकं कर्म ; हस्तिस्नानम् इव = गजस्नानमिवनिष्फलम् ; दुर्भगाया आभरणानीव- दुर्भगाभरणप्रायः = दुष्ट-दुर्भाग्य-स्त्रीधारित-भूषणवत्ज्ञानं = विद्या ; क्रियां विना = तद्विहिताचरणं विनाभार एव ॥१.१८॥

तात्पर्यम्-
येषां चित्तं स्वाधीनं नास्तितैराचरितं धर्माचरणादिकं कर्म व्यर्थं भवति। यथा- गजाः स्नानं कृत्वा स्नानानन्तरमेव धूलिप्रक्षेपादिना पुनरात्मनो मलिनतामापादयन्ति अपि च- आचरणं विना शुष्कज्ञानं भारभूतं भवति। यथा- दुर्भाग्यवत्याः स्त्रियः आभरणैः शोभा न वर्धतेकेवलं भारवत्त्वमेव तथा।

[दुर्भगाधृताभरणैः पत्यादिमनोरञ्जनाऽभावाद् भारवत्तत्सर्वं तस्याः क्लेशप्रदमेव । यथा नानाभरणभूषिताऽपि खलु वन्ध्यादुष्टा कुरूपा वा स्त्री न शोभतेन वा सा पत्युर्मनः प्रीणातिएवं ज्ञानवानपि तदुक्ताचारशून्यो नैव शोभतेइत्याशयः । अत्र प्रायश्शब्दो बाहुल्येऽव्ययम्। अकारान्तो वा प्रायशब्दः पुंसि । दुर्भगाया भरणं पालनतत्तुल्यं निष्फलमिति वाऽर्थः।]

No comments:

Post a Comment