Tuesday, May 17, 2016

हितोपदेश-सुभाषित-श्लोकाः - 1.15



मूलम्-
दरिद्रान् भर कौन्तेय मा प्रयच्छेश्वरे धनम् ।
व्याधितस्यौषधं पथ्यं नीरुजस्य किमौषधैः ॥१.१५॥

पदविभागः-
दरिद्रान् भर कौन्तेय मा प्रयच्छ ईश्वरे धनम् । व्याधितस्य औषधं पथ्यं नीरुजस्य किम् औषधैः ॥१.१५॥

अन्वयः-
कौन्तेयदरिद्रान् भर। ईश्वरे धनं मा प्रयच्छ । व्याधितस्य औषधं पथ्यं (भवति)। नीरुजस्य किम् औषधैः (प्रयोजनम्?)॥१.१५॥

प्रतिपदार्थः-
कौन्तेय = हे कुन्ती-पुत्रयुधिष्ठिर ; दरिद्रान् = धनहीनान् ; भर = पालय ; ईश्वरे = धनिनिऐश्वर्यवति ; धनं = वित्तं ; मा प्रयच्छ = मा देहि ;व्याधितस्य = रुग्णस्यशरीरबाधया पीडितस्य ; पथ्यं = हितकारकम् ; नीरुजस्य = रोगशून्यस्यस्वस्थस्य तु ; औषधैः = भैषजैःअगदैः ; किं = किं फलं ; न किमपीत्यर्थः ॥१.१५॥

तात्पर्यम्-
हे कुन्तीपुत्रनिर्धनान् (धनेन) पोषय। यः पूर्वमेव धनवान्तस्मै धनं मा देहि। अस्य उदाहरणं दीयते। यथा- यः रोगपीडितः सः औषधेन हितं प्राप्नोति। यः पूर्वमेव स्वस्थः तस्य औषधसेवनं कुतः?

No comments:

Post a Comment