Wednesday, April 20, 2016

हितोपदेश-सुभाषित-श्लोकाः - 1.8



मूलम्-
इज्याध्ययनदानानि तपः सत्यं धृतिः क्षमा ।
अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः ॥१.८॥

पदविभागः-अन्वयः-
इज्या-अध्ययन-दानानि तपः सत्यं धृतिः क्षमा । अलोभः इति मार्गः अयं धर्मस्य अष्टविधः स्मृतः ॥१.८॥

प्रतिपदार्थः-
इज्या = यज्ञः ; अध्ययनं = (गुरुमुखतः उच्चारितस्य पुनः उच्चारणं) पठनं ; दानं = अन्येभ्यः धनादिवस्तुत्यागः ; तपः = धार्मिकफलोद्दिष्टं विधियुक्तकर्म ; सत्यं = यथार्थं, अवितथं ; धृतिः = धैर्यम् ; क्षमा = सहिष्णुता, सहनं ; अलोभः = तृष्णाराहित्यं ; इति ; अयं धर्मस्य = शुभादृष्टस्य ; मार्गः = पन्थाः, धर्मोपार्जने उपाय-भूतः ; अष्टविधः ; स्मृतः = कथितः ॥१.८॥

तात्पर्यम्-
धर्मोपार्जने उपायभूताः अष्टौ मार्गाः। ते- यज्ञः, (वेद)पठनं, धनादीनाम् आर्तेभ्यः वितरणं, वैधशारीरक्लेशः, सत्यं, धैर्यं, सहिष्णुता, अतृष्णा चेति॥

No comments:

Post a Comment