Wednesday, April 20, 2016

हितोपदेश-सुभाषित-श्लोकाः - 1.4



मूलम्-
उत्थायोत्थाय बोद्धव्यं महद्भयमुपस्थितम्।(पाठ. किमद्य सुकृतं कृतम् ।)
मरणव्याधिशोकानां किमद्य निपतिष्यति ॥१.४॥

पदविभागः-
उत्थाय उत्थाय बोद्धव्यं महद्-भयम् उपस्थितम्। (पाठ. किम् अद्य सुकृतं कृतम्) । मरण-व्याधि-शोकानां किम् अद्य निपतिष्यति ॥१.४॥

अन्वयः-
उत्थाय उत्थाय उपस्थितं महद्-भयम् बोद्धव्यं । (पाठ. अद्य किम् सुकृतं कृतम्) । अद्य मरण-व्याधि-शोकानां किम् निपतिष्यति (इति)॥१.४॥

प्रतिपदार्थः-
उत्थाय उत्थाय = मुहुः प्रबुध्य ; उपस्थितं = प्राप्तं ; महद्भयं = महाभीतिः ; बोद्धव्यं=ज्ञातव्यम् ; किं ज्ञातव्यमत आह- मरणेति ; मरण-व्याधि-शोकानां = मृत्यु-रोग-मानसिकपीडानां मध्यात् ; निपतिष्यति = आपतिष्यति  ॥१.४॥

तात्पर्यम्-
जीवैः प्रतिदिनं (प्रातः निद्रातः) समुत्थाय विचारणीयं (स्मर्तव्यम्) । संसारे स्थिताभ्यः पीडाभ्यः का वा अद्य माम् आगत्य पीडयेदिति (सर्वदा सावधानेन भवितव्यम्। विपत्तये सन्नद्धतया स्थातव्यम्)

No comments:

Post a Comment