Sunday, April 10, 2016

हितोपदेश-सुभाषित-श्लोकाः - 0.45



मूलम्-
कीटोऽपि सुमनः सङ्गादारोहति सतां शिरः ।
अश्मापि याति देवत्वं महद्भिः सुप्रतिष्ठितः॥४५॥

पदविभागः-
कीटः अपि सुमनः सङ्गाद् आरोहति सतां शिरः । अश्मा अपि याति देवत्वं महद्भिः सुप्रतिष्ठितः॥४५॥

अन्वयः-
कीटः अपि सुमनः सङ्गाद् सतां शिरः आरोहति । अश्मा अपि महद्भिः सुप्रतिष्ठितः (भूत्वा) देवत्वं याति ॥४५॥

प्रतिपदार्थः-
कीटः = भृङ्गादिः । पामरश्च । सुमनः सङ्गात् = पुष्पसम्बन्धात् । विद्वत्सङ्गाच्च । सतां = सज्जनानां, महताञ्च । शिरः = मस्तकमपि । आरोहति = तत्पूज्यो भवति । अश्मा = पाषाणः । महद्भिः = विद्वद्भिः, श्रेष्ठैश्च । सुप्रतिष्ठितः = स्थापितः ॥४५॥

तात्पर्यम्-
(अस्मिन् पद्ये अल्पवस्तूनां महद्वस्तुसाङ्गत्येन महत्त्वप्राप्तिः उक्ता।) कीटाः पुष्पाणां साङ्गत्येन सज्जनस्य शिरसि न्यस्यते। पाषाणश्च श्रेष्ठैः जनैः मन्दिरादिषु संस्थापितः, प्रतिष्ठितः सन् देवः भूत्वा पूज्यत्वं प्राप्नोति। (अत्र कीटस्य, पाषाणस्य च तुलना पामरजनेन, पुष्पानां, प्रतिष्ठया देवत्वप्राप्तेः च पण्डितजनेन तुलना कृता।)🍀

No comments:

Post a Comment